(1‐1:) maharajasa mahatasa ayasa vurtakalasa varṣay[e] ekaviśatiśadamaye 1‐100‐20‐1 gu(1‐2:)rpieasa masasa diasaṃmi tridaśamami 10‐3 utarehi proṭhavadehi ṇakṣetrami (1‐3:) iśa kṣuṇami helaüte demitriaputre arivagi pratiṭhaveti bhag̱avado rahado saṃ(1‐4:)masabudhasa sug̱ado log̱apida aṇutaro puruṣ̱adhamasarasiṇa śasta devamaṇuśaṇa śa(1‐5:)kamuṇ[i]sa dhadue taṇuakami thubumi aïriaṇa dhamaütakaṇa ṣamaṇaṇa parigra(1‐6:)hami apaṇasa hidasuhadaye ṇivaṇasabharadae metreasamosaṇadae śitala(2‐1:)kasa vadhita‐pariṭ́hadae bhagavado rahado saṃmasaṃb(u)dhasa metreasa saṃmosa[ṇa](e) (2‐2:) tatra pariṇivayaṇae pidu demetriasa arivagisa adhvatidakalagadasa p(u)yae (2‐3:) mada sudaśaṇae adhvatidakalag̱adae puyae bharyae sumag̱asae adhvatidakalag̱ada(2‐4:)e puyae bhaṭarakasa yodavharṇaputrasa tirasa kṣatrapasa hidasuhadaye khaṃdilasa gvara(2‐5:)zasa ca kṣatrapaputraṇa guśuraṇa hidasuhadaye putraṇa taṇuakaṇa adurasa arazadasa adra(2‐6:)mitrasa adravharṇasa demetriasa mahasaṃmadasa ca hidasuhadaye dhidaraṇa kaśiae supraü[da](3‐1:)e sudayaṇae suprañae ya hidasuhadaye mahatavasa mahamitraputrasa razipatisa hida(3‐2:)suhadaye mahamitrasa madaṇasa ca mahatavaputraṇa hidasuhadaye śpasa‐ramadatae hidasuha(3‐3:)daye bhradajaṇapitriaputraṇa madaśpasuputraṇa maülaputraṇa piduśpasuputraṇa añaṇa ca mi(3‐4:)trañadiasalohidaṇa ye ca ṭ́hatitaṇa hidasuhadaye ye daṇi adhvadidakalag̱ada taṇa pu(3‐5:)yae aṇasatamo madamahayuo pidamahayao upadaye taṇa puya rahada puyae sarva(3‐6:)budhaṇa puyae sarvapraceasaṃbudhaṇa puyae rahataṇa puyae śekhaṇa puyae caduṇa(4‐1:) yaharajaṇa saparivaraṇa puyae aṭhaviśatiṇa yakṣe‐seṇapatiṇa puyae bramasa(4‐2:) sahapatisa puyae śakrasa devaṇa iṃdrasa puyae haridi‐saparivarae puyae dasa‐(4‐3:)‐kramakaraporuṣaṇa puyae sarvasatvaṇa puyae sarvapraṇiṇa hidasuhadaye vutaṃ (4‐4): ca bhag̱avadarahasamasabudheṇa ye apratiṭhavidapr⟨u⟩vaṃmi paḍhavipradeśami bhag̱a (4‐5:)vado dhaduthuvo pratiṭhaveti bramo puño pratiṭhavido ti [ta] + + + + [me kuśalamule](4‐6:)ṇa śarirapradiṭhavaṇeṇa ca bhagavado dhadu p(r)atiṭhavida he 1‐1 teṇa demitriaputreṇa(5‐1:) arivag̱iṇa apaṇasa hidasuhadaye saputrakasa sadhiduasa samitrañadi / salohida / (5‐2:)sadasakramakaraporuṣasa hedasuhadaye aṇomalekhadae ṇivaṇasaṃbharadae kṣipra / bhijñada(5‐3:)e ida moca bhag̱avado vuto ye tatra aṇumodaṃti viavaca kareti ya na teṣu dakṣiṇa oma te (5‐4:) ve puñasa bhaiṇa io ca citravide budhamitraputreṇa vasueṇa sarvabudhaṇa puya (5‐5:)e sarvasatvaṇa hidasuhadae