A) I‐1 savatsaraye ṣaviśavaṣaśatimae I‐2 maharayasa mahatasa ayasa kalagada‐ I‐3 ‐sa aṣaḍasa masasa divasami I‐4 treviśami iśa divasami B) II‐1 i śarira uḍi pradeṭhavida II‐2 priaaśasa ṣamaṇasa C) III‐1 madapida puyaita III‐2 mahiṣasagaṇa airi‐ III‐3 ‐aṇa parigrahami D) IV‐1 trevraṇiayao puyae IV‐2 yeṇa io vihare pradeṭha‐ IV‐3 ‐(vi)de E) I‐5 yauasa rakṣami i I‐6 maharayasa ṇaimitra I‐7 vajao V‐1 puyae F) II‐3 ime ya śarira pradeṭhavi‐ II‐4 ‐da i dāṇamuhe priaa‐ III‐4 ‐śasa ṣamaṇasa