A 1 Saṃvatsarae treaśiti ma‐ A 2 ‐harajasa Ayasa vurta‐kalasa Aṣa‐ A 3 ‐ḍhasa masasa diasaye paṃcamaye 4 1 A 4 aṭhami BA PA Sariḍha Parida Dhramila‐pu‐ A 5 ‐tra, Sabhakae Kamukaputre, Dasadija‐ A 6 p[tre] Saareṇa ṇama śarira pradi‐ A 7 ‐ṭhavedi Aṭhayi gramami apradiṭha‐ A 8 vida‐pruvami paṭhavi‐ A 9 pradeśami | B 10 Bhagavato Śakamuṇ(i)sa B 11 BOSIveṃto te dhaduve śila‐pari‐ B 12 ‐bhavida sama(s)i‐paribhaveṃtu praña‐ B 13 ‐paribhavida to dhaduve ṇiṣehide | B 14 aṃtra ca aparimaṇa‐dadu KHAPAmo iDA B 15 loǵo ce vaṃsaṇa pratramo ido B 16 rasadhe Kopśakase maharIja | tu B 17 dadhuve pratiṭheveti B 18 Tramaṇe |