1a. aryagaṇa‐tavagaṇa‐bramacaryagaṇasa ubhayatasaṃghasa saṇivaïtasa pria‐(mi)trasa (ta) thuva‐valasa śirasa pada vadati 1b. Seṇavarme iśpare oḍiraya ṇavhapati viñaveti 1c. io ekaüḍe thuve, yeṇa rayaṇeṇa pratiṭhavite, tasa dayateṇa me kadamasa deyasame, yava me (bhra)ta Varmaseṇasa ṇama adikramami 1d. yada io ekaüḍe dadhe, tatra aṃña pi 2a. mahia pidara pidamahaṇa mahaṃte aduveaha thuva dadha. te 2b. ma(ye) Seṇavarmeṇa kiḍa hovati. io ca ekaüḍe mahaṃteṇa arohapariṇameṇa ṇiṭhite. 2c. ta same ṇiṭhita parakramami. 2d. iśa ekakuḍami vijuvapati. tae dahiasa thuvasa vipariṇame kiḍe. se me sarve upaḍa vitate. mulaśave ukṣivita avaśita. tatra pratiṭhava‐ 3a. ṇia lihitia: utaraseṇaputre vasuseṇe oḍiraya iṣmahokulade – se imo ekaüḍo pratiṭhaveti. 3b. tedaṇi mulaśale raañade bhagavado śarira aho. 3c. seṇavarme ayidaseṇaputre ate ceva iṣmahorajakulasabhavade oḍiraja 3d. sarva bhaveṇa sarva cedyasa samuṇaharita, añe vivaveṇa aṃñe abhi‐ 4a. praeṇa, vivula vestario mulavato karita. 4b. te tasa bhagavato abhutapuruṣa‐ṇaravara‐kujarasa mahasarthavahosa 4c. savatra dhamehi paramavaśipratiprataṇirdhadamalaka‐ 4d. sa dasa aṇegakapaśatasahasakuśalamulasamudaṇidasa 4e. vaḍhitavaḍhidasa hadaragadoṣamohasa 5a. sarvasa jhaṇa‐aṇuśaśa‐mala‐khila‐aṃgaṇa‐grathav(r)iprahiṇasa 5b. sarvehi kuśalehi dhamehi abhiñehi vaṇavalavimohasamasisamavatisapratipurasa 5c. dhatu pra[ti]ṭhavemi. 5d. ye tada tadiśate atmabhavate vayirasaghaṇade aṃdimaśarirate 5e. visayuyeṇa pacimaeṇa śarireṇa ṇiṣaye‐ 6a. ta aṇutaravosi apisavudha, apisavuvita 6b. te dhama tatha driṭha, yasa ke añe paśeati aṇoma aṇasia 6c. te dhama, apisavuvita savasaṃgharaṇakṣaye 6d. sarvajatijaramaraṇabhayaviṇavatasa 6e. avayi‐drogatikṣayapayosaṇe kiḍe 6f. ṇisaṇe sarvajadijaramaraṇasa, tasa daṇi aṇuvatae 7a. pariṇivudasa ima dhadu śilaparibhavita 7b. samasiprañavimutiñaṇadraśaparibhavita 7c. ime śarireṇa tadagadapravadiśaṇivaṇadhatugade 7d. ta pratiṭhavemi. 7e. prasamu ce vata bhagavatarahasamasaṃvudho 7f. dhataragadoṣamokha daśavalavalasamuṇagata 7g. catvariveśarayaprata 8a. agro dakṣiṇea puyita. 8b. praceasavudharahaṃtaṣavakaaṇagamisa[ga]dagagami‐ 8c. (ṣo)davaṇisarvaaryapugala puyita. 8d. matapita dukaracara. athe 8e. ujhaṃda jivaputra tiṭhata 8f. pida ca adhvadida ayidaseṇo oḍiraya puyita. 8g. maharajarayatirayakuyulakataphsaputro sadaṣkaṇo devaputro 9a. sadha aṇakaeṇa suhasomeṇa aṣmaṇakareṇa 9b. sayuga‐savalavahaṇa sadha guśurakehi sturakehi ca puyita. 9c. bhrada adhvatido varmaseṇo oḍiraya 9d. tiṭhata ca ajidavarm(o) ayaseṇo ca kumara puyita. 9e. bhadaseṇa raya upadae yava pravidamaha me diśaseṇo oḍiraya sarva i[ṣma]horayakulasabhavo 10a. puyita. 10b. sarva pari[va]ro puyita 10c. bramo sahaṃpati śakro devaṇidro catvari maharaya aṭhaviśati yakṣaseṇapati hariti saparivara puyita. 10d. sakṣiteṇa aviyamahaṇirea payato karita, 10e. utvareṇa (a)bhavagro, atraturo 10f. yavada satva uvavaṇa apada va dupada va catupada va vahupada va 11a. ruvi aruvi saṃñe asaṃñe 11b. sarvasatvaṇa hidasuhadae hoto. 11c. ayam‐edaṇe devasame aya ca ṣadha 11d. ye ca prasade se kimatraye hoto? 11e. ye teṇa śakamuṇiṇarahato samasavudheṇa 11f. dhamo abhisavudho madaṇimadaṇo pivasaviṇayo 11g. alayasamughaso vatovacheto taṣokṣayo aśeṣo‐ 12a. virago‐ṇiraso śato praṇito advarasa aṇijo aroga 12b. acata[n]ïṭhu acadavramaio acatapayosaṇo – tatra amudae dhatue ṇivatato, 12c. yatra imasa aṇavatagrasa sasarasa kṣaye payosaṇe hakṣati, 12d. yatra imaṇa vedaïdaṇa sarve śidalibhaviśati. 12e. ye (va)ṇa imo ekaüḍo thuvo ṇiṭhidao viṇiṭhi‐ 13a. tao daheati, ite udhu, 13b. deve va maṇuśe va yakṣe va ṇage va suvaṇi va gadharve va kuvhaḍe va 13c. se aviyamahaṇiraa padeati saśarire. ye vaṇa aṇumotiśati, 13d. teṣu idei puñakriae aṇubhvae 13e. sia(t)i. likhita 13f. ya śarirapraïṭhavaṇia saṃghamitreṇa laliaputreṇa aṇakaeṇa. karavita ya ṣaḍi‐ 14a. eṇa sacakaputreṇa meriakheṇa. ukede ya bavesareṇa preaputreṇa tirat(e)ṇa. 14b. vaṣaye catudaśaye 10 4 14c. iśparasa seṇavarmasa varṣasahasa parayamaṇasa 14d. śravaṇata masasa divase aṭhame 4 4 14e. io ca suaṇe solite valieṇa makaḍakaputreṇa ga(ṃ)hapatiṇa.