1a. aryagaṇatavagaṇabramacaryagaṇasa ubhayatasaṃghasa saṇivaïtasa pria(mi)trasatathuvavalasa śirasa pada vadati XXXX 1b. seṇavarme iśpare oḍiraya ṇavhapati viñaveti [:] 1c. io ekaüḍe thuve yeṇa rayaṇeṇa pratiṭhavite tasadayateṇa me kada(ma)sa deyasame [,] yava me (bhra?)ta varmaseṇasa ṇama adikramami [.] 1d. yada io ekaüḍe dadhe tatra aṃñapi 2a. mahia pidara pidamahaṇa mahaṃte aduveaha thuva dadhate [.] 2b. ma(ye)seṇavarmeṇa kiḍa hovati [.] io ca ekaüḍe mahaṃteṇa arohapariṇame[read he?]ṇa ṇiṭhite [.] 2c. ta same ṇiṭhita parakramami [.] 2d. iśa ekakuḍami vijuvapati [.] tae dahiasa thuvasa vipariṇame kiḍe [:] seme sarve upaḍa vitate [;] mulaśave ukṣivita [;] avaśita tatra pratiṭhava‐ 3a. ṇialihitia [.] utaraseṇaputre vasuseṇe oḍiraya iṣmahokulade [–] se imo ekaüḍo pratiṭhaveti [.] 3b. te(da)ṇi mulaśale raaña(de)bhagavado śarira aho [.] 3c. seṇavarme ayidaseṇaputre ate ceva iṣmahora(ja)kulasabhavade oḍiraja 3d. sarvabhaveṇa sarvacedyasa samuṇaharita añe viḍhaveṇa aṃñe abhi‐ 4a. praeṇa vivula vestario mulavato karita [;] 4b. te tasa bhagavato abhutapuruṣaṇaravarakujarasa mahasartha(va?)(ho)[read ha?]sa o4c. savatra dhamehi paramavaśipratiprata ṇirdhadamalaka 4d. sadasa aṇegakapaśatasahasakuśalamulasamudaṇida 4e. vaḍhitavaḍhi[da]sa hadaragadoṣamohasa 5a. sarvasa jhaṇaaṇuśaśamalakhilaaṃgaṇagrathavri(read vi)prahiṇasa 5b. sarvehi kuśalehi dhamehi abhiñehi j̄aṇavalavimohasamasisamavatisapratipurasa 5c. dhatu praṭhavemi [.] 5d. ye tad(e) tadiśate atmabhavate vayirasaghaṇad(e)aṃdimaśarirate 5e. visayuyeṇa (paci)maeṇa śarireṇa ṇiṣaye‐ 6a. ta [,] aṇutaravosi apisavudha [,] apisavuj̄ita 6b. te dhama tatha driṭha ya sake añe paśeati aṇoma aṇasia [–] 6c. te dhama apisavuj̄ita [;] savasaṃgharaṇa (kṣa)ye [;] 6d. sarvajatijaramaraṇabhayaviṇavatasa 6e. avayidro gatikṣayapayosaṇe kiḍe 6f. ṇisaṇesarvajadijaramaraṇasa tasa daṇi aṇuvatae 7a. pariṇivudasa ima dhadu śila(pari)bhavita 7b. samasiprañavimutiñaṇadra(śa)paribhavita 7c. ime śarireṇa tadagadapravadiśaṇivaṇadhatugade 7d. ta pratiṭhavemi [.] 7e. prasamucevata bhagavatarahasamasaṃvudho 7f. dhataragadoṣamokha daśavalavalasamuṇagata 7g. catvariveśarayaprata 8a. agro dakṣiṇea puyita [.] 8b. praceasavudharahaṃtaṣavakaaṇagamisa[*ga]dagagami‐ 8c. (ṣo)davaṇisarvaaryapugala puyita [.] 8d. matapita dukaraca(ra) [;] (a)the 8e. ujhaṃda jivaputra tiṭhata 8f. pida ca adhvadi(da?) ayidas[*e]ṇo oḍiraya puyita [.] 8g. maharajarayatirayakuyulakataphsaputro sadaṣkaṇo devapu(tro) 9a. sadha aṇakaeṇa suhasomeṇa aṣmaṇakareṇa 9b. sayuga savalavahaṇa sadha guśurakehi sturakehi ca puyita [.] 9c. bhrada adhvatido varmaseṇo oḍiraya 9d. tiṭhata ca ajidavarm(o) ayaseṇo ca kumara puyita [.] 9e. bhadaseṇa raya upadae yava pravidamaha me diśaseṇo oḍiraya sarva i[*ṣma]horayakulasabhavo 10a. puyita [.] 10b. sarva pari[*va]ro puyita [.] 10c. bramo sahaṃpati śakro devaṇidro catvari maharaya aṭhaviśati yakṣaseṇapati hariti saparivara puyita [.] 10d. sakṣiteṇa (a)viyamahaṇirea payato karita [,] 10e. utvareṇa (ya) bhavagro [,] atraturo 10f. yavada satva uvavaṇa apada va dupada va catupada va vahupada va 11a. ruvi aruvi saṃñe asaṃñe [–] 11b. sarvasatvaṇa hidasuhadae hoto [.] 11c. aya me daṇe devasame aya ca ṣadha 11d. ye ca prasade se kimatraye hoto [?] 11e. ye teṇa śakamuṇiṇarahato samasavudheṇa 11f. dhamo abhisavudho madaṇimadaṇo pivasaviṇayo 11g. alayasamughaso[read to?] vatovacheto taṣ̄o kṣayo aśeṣo 12a. virago ṇira[read ro?]so śato praṇito advarasa aṇijo aroga 12b. acata[*n]ïṭh(u) acadavrama io acatapayosaṇo [–] tatra amudae dhatue ṇivatato [;] 12c. yatra imasa aṇavatagrasa sasarasa kṣaye payosaṇe hakṣati [,] 12d. yatra imaṇa vedaïdaṇa sarve śidalibhaviśati [.] 12e. ye (va?)ṇa imo ekaüḍo thuvo ṇiṭhidao viṇiṭhi‐ 13a. tao daheati ite udhu [,] 13b. deve va maṇuśe va yakṣe va ṇage va suvaṇi va gadharve va kuvhaḍe va [,] 13c. se aviyamahaṇiraa padeati saśarire [.] ye vaṇa aṇumotiśati [,] 13d. teṣu idei puñakriae aṇubhvae 13e. sia(t)i [.] likhita 13f. ya śarirapraïṭhavaṇia saṃghamitreṇa laliaputreṇa aṇakaeṇa [;] karavita ya ṣaḍi‐ 14a. eṇa sacakaputreṇa meriakheṇa [;] ukede ya bavesareṇa preaputreṇa tir(a)taṇa XXXX 14b. vaṣaye catudaśaye 10 4 XXXX 14c. iśparasa seṇavarmasa varṣasahasaparayamaṇasa 14d. śravaṇata[read sa] masasa divase aṭhame 4 4 [.] 14e. io ca suaṇe s(o)lite valieṇa makaḍakaputreṇa ga(ṃ)hapatiṇa [.]