1a arya‐gaṇa (ta)va‐gaṇa bramacarya‐gaṇasa ubhayata‐saṃghasa saṇivaitasa pria‐dara sata thuva‐valasa śirasa pada vadati/BLANC 1b Seṇavarma iśpare oḍi‐raya ṇavhapati viñaveti/ 1c io eka‐uḍe thuve yeṇa rayaṇeṇa pratiṭhavite tasa dayateṇame kadama sa deyasame yava me (bha)ta Varmaseṇasa ṇama atikramami/ 1d yada io eka‐uḍe dadhe tatra aṃñapi[x] 2a mahia pidara‐pidamahaṇa mahaṃte aduvegaha thuva dadhate/ 2b mata Seṇavarmeṇa kiḍa hovati io ca eka‐uḍe mahaṃteṇa aroha-pariṇameṇa ṇiṭhite/ 2c ta same‐ṇiṭhita parakramami/ 2d iśa (e)ka‐kuḍami vijuvapati/tae [da]hiasa thuvasa vipariṇame kiḍe seme sarve upaḍa vitate mulaśave ukṣivita avaśita / tatra pratiṭhava 3a ṇia lihitia / Utaraseṇa‐putre Vasuseṇe oḍi‐raya‐iṣmaho‐kulade se imo eka‐uḍo pratiṭhaveti/ 3b tedaṇi mula‐śale raañade Bhagavado śarira aho/ 3c Seṇavarme Ayidaseṇa‐putre ate ceva iṣmaho‐raja‐kula‐sabhavade oḍi‐raja 3d sarva‐bhaveṇa sarva‐cedyasa samuṇa harita añe vivaveṇa aṃñe abhi‐ 4a ‐praeṇa vivula vestario mula‐vato karita 4b te tasa bhagavato abhuta‐puruṣa ṇara‐vara kujarasa maha‐sartha‐vahasa 4c savatra dhamehi parama‐vaśi‐pratiprata ṇirdhada‐malaka 4d sadata‐aṇega‐kapa‐śata‐sahasa‐kuśala‐mula‐samudaṇida 4e savatha tava‐ṇidasa hada‐raga‐doṣa‐mohasa 5a sarvasa jhaṇa‐aṇuśaśa‐mala‐khila‐aṃgaṇa‐gratha‐(v)iprahiṇasa 5b sarvehi kuśalehi dhamehi abhiñehi jaṇa‐vala‐vimoha‐samasi‐samavati‐sapratipurasa 5c dhatu praṭhavemi/ 5d ye tada tadiśate atma‐bhavate vayira‐saghaṇada aṃdima‐śarirate 5e visayuyeṇa pacimaeṇa śarireṇa ṇiṣaye‐ 6a ‐ta aṇutara‐vosi api savudha api savuṭhita 6b te dhama tatha driṭha ya sake añe paśe ati‐aṇoma aṇasia 6c te dhama api savuj̄hita sa vasaṃ‐ghara ṇa kṣaṃye 6d sarva‐jati‐jara‐maraṇa‐bhaya‐viṇavatasa 6e avayido gati‐kṣaya‐payosaṇe kiḍe 6f ṇisaṇe sarva‐jadi‐jara‐maraṇasa tasa daṇi aṇuvatae 7a pariṇivudasa ima dhadu śila‐paribhavita 7b samasi‐praña‐vimuti‐ñaya‐deśa⟨ṇa⟩‐paribhavita 7c ime śarireṇa tadagada‐prava‐diśa ṇivaṇa‐dhatu‐gade 7d ta pratiṭhavemi/ 7e prasamucevata Bhagavataraha samasaṃvudho* 7f dhata‐raga‐doṣa‐mokha daśa‐vala‐samuṇagata 7g catvari‐veśaraya‐prata 8a agro dakṣiṇea puyita/ 8b praceasavudharahaṃta‐ṣavaka‐aṇagami‐sadagagami‐ 8c ⟨ṣo⟩davaṇi‐sarva‐arya‐pugala puyita/ 8d mata‐pita dukara‐cara athe 8e ujhaṃda Jiva‐putra tiṭhata 8f pida ca adhvatida Ayidaseṇo oḍi‐raya puyita/ 8g maharaja‐rayatiraya‐Kuyula‐Kataphśa‐putro Sadaṣkaṇo deva‐putro 9a sadha aṇakaeṇa Suhasomeṇa aṣmaṇa‐kareṇa 9b sayuga‐savala‐vahaṇa [sadha] guśurakehi sturakehi ca puyita/ 9c bhrada adhvatido Varmaseṇo oḍi‐raya 9d tiṭhata ca Ajidavarmo Ayaseṇo ca kumara puyita/ 9e Bhadaseṇa raya upadae yava pravidamaha me Diśaseṇo oḍi‐raya sarva i⟨ṣma⟩ho‐raya‐kula‐sabhavo 10a puyita/ 10b sarva pari⟨va⟩ro puyita/ 10c Bramo Sahaṃpati Śakro devaṇidro catvari‐maharaya aṭha‐viśati‐yakṣa‐seṇapati Hariti sa‐parivara puyita/ 10d sakṣiteṇa ovi ya maha‐ṇire apayato karita 10e utvareṇa [a] bhavagro atraturo 10f yavada satva uvavaṇa apada va dupada va catupada va vahupada va 11a ruvi aruvi saṃñe asaṃñe 11b sarva‐satvaṇa hida‐suhadae hoto/ 11c ayamedaṇe devasame aya ca ṣadha 11d ye ca prasade se kimatraye hoto/ 11e ye teṇa Śakamuṇiṇa rahato samasavudheṇa 11f dhamo abhisavudho mada‐ṇimadaṇo pivasa‐viṇayo 11g alaya‐samugha⟨to⟩ sovato vasteto taṣ̄o‐kṣayo aśeṣo 12a virago ṇiraso śato praṇito advarasa aṇijo aroga 12b acata‐(n)iṭhu acada‐vrama io acata‐payosaṇo tatra amudae dhatue ṇivatato 12c yatra imasa aṇavatagrasa sasarasa kṣaye payosaṇe hakṣati 12d yatra imaṇa veda idaṇa sarve śidali‐bhaviśati/ 12e yeṇa imo eka‐uḍo thuvo ṇiṭhida ovi ṇiṭhi‐ 13a ‐ta odaheati ite udhu 13b deve va maṇuśe va yakṣe va ṇage va suvaṇi va gadharve va kuvhaḍe va 13c se avi ya maha‐ṇira apadeati sa‐śarire ye vaṇa aṇumoti śati 13d teṣu ide i puña kria ⟨su⟩ha‐aṇubhvae 13e siasi likhita/ 13f ya śarira‐praiṭhavaṇia Saṃgha‐mitreṇa Lalia‐putreṇa aṇakaeṇa karavita/ Yaṣaḍi‐ 14a ‐eṇa Sacaka‐putreṇa meriakheṇa ukedeya / Ba[ve]sareṇa Prea‐putreṇa tirotaṇa / 14b vaṣaye catudaśaye 10 4 / BLANC 14c iśparasa Seṇavarmasa varṣa‐sahasa‐parayamaṇasa 14d śravaṇa(s)a masasa divase aṭhame 4 4 14e io ca suaṇe solite Valieṇa Makaḍaka‐putreṇa gahapatiṇa/