[1] aryagaṇatavagaṇabramacaryagaṇasa ubhayatasaṃghasa saṇivaïtasa pria[dir]asa[ta]thuvavalasa śirasa pada vadati seṇavarme iśpare oḍiraya ṇavhapati viñaveti io ekaüḍe thuve yeṇa rayaṇeṇa pratiṭhavite tasa dayateṇa me kadamasa deyasame yava me [bhra]ta varmaseṇasa ṇama adikramami yada io ekaüḍe dadhe tatra aṃña pi [2] mahia pidarapidamahaṇa mahaṃte adura gahathuva dadha te ma[ye] seṇavarmeṇa kiḍa hovati io ca ekaüḍe mahaṃteṇa arohapariṇameṇa ṇiṭhite ta same ṇiṭhita parakramami iśa ekakuḍami vijuvapati tae dahiasa thuvasa vipariṇame kiḍe se me sarve upaḍa vitate mulaśa[l]e ukṣivita avaśita tatra pratiṭhava[3]tedaṇi mulaśale raañade bhagavado śarira aho seṇavarme ayidaseṇaputre ate ceva iṣmahorajakulasabhavade oḍiraja sarva bhaveṇa sarva cedyasa samuṇaharita añe vivaveṇa aṃñe abhi[4]te tasa bhagavato abhutapuruṣaṇaravarakujarasa mahasarthavahosa savatra dhamehi paramavaśipratiprataṇirdhadamalakavaḍhitavaḍhidasa hadaragadoṣamohasa [5] sarvasa zaṇaaṇuśaśamalakhilaaṃgaṇagratha[v]iprahiṇasa sarvehi kuśalehi dhamehi abhiñehi j̄aṇavalavimohasamasisamavatisapratipurasa dhatu pra[ti]ṭhavemi ye tada tadiśate atmabhavate vayirasaghaṇade aṃdimaśarirate visayuyeṇa pacimaeṇa śarireṇa ṇiṣaye[6]te dhama tatha driṭha yasa ke añe paśeati aṇoma aṇasia te dhama apisavuj̄ita savasaṃgharaṇa kṣaye sarvajatijaramaraṇabhayaviṇavatasa avayidrogatikṣayapayosaṇe kiḍe ṇisaṇe sarvajadijaramaraṇasa tasa daṇi aṇuvatae [7] pariṇivudasa ima dhadu śilaparibhavita samasiprañavimuti⟨*vimuti⟩ñaṇadraśa⟨*ṇa⟩paribhavita ime śarireṇa tadagadapravadiśaṇivaṇadhatugade ta pratiṭhavemi prasamu ce vata bhagavatarahasamasaṃvudho dhataragadoṣamokha daśavalavalasamuṇagata catvariveśarayaprata [8] agrodakṣiṇea puyita praceasavudharahaṃtaṣavakaaṇagamisa⟨*yi⟩dagamimatapita dukaracara[a]the uzaṃda jivaputra tiṭhata pida ca adhvadida ayidaseṇo oḍiraya puyita maharajarayatirayakuyulakataph[śp]aputro sadaṣkaṇo devaputro [9] sadha aṇakaeṇa suhasomeṇa aṣmaṇakareṇa sayugasavalavah⟨*e⟩ṇa sadha guśurakehi sturakehi ca puyita bhrada adhvatido varmaseṇo oḍiraya tiṭhata ca ajidavarm[o] ayaseṇo ca kumara puyita bhadaseṇa raya upadae yava pravidamaha me diśaseṇo oḍiraya sarva i⟨*ṣma⟩horayakulasabhavo [10] puyita sarva pari⟨*va⟩ro puyita bramo sahaṃpati śakro devaṇidro catvari maharaya aṭhaviśati yakṣaseṇapati hariti saparivara puyita sakṣiteṇa aviyamahaṇirea payato karita utvareṇa [a] bhavagro atraturo yavada satva uvavaṇa apada va dupada va catupada va vahupada va [11] ruvi aruvi saṃñe asaṃñe sarvasatvaṇa hidasuhadae hoto ayam edaṇe devasame aya ca ṣadha ye ca prasade se kimatraye hoto ye teṇa śakamuṇiṇa rahato samasavudheṇa dhamo abhisavudho madaṇimadaṇo pivasaviṇayo alayasamughaso vatovacheto taṣ̄okṣayo aśeṣo [12] virago ṇir⟨*o⟩so śato praṇito advarasa aṇijo aroga acata⟨*ṇ⟩iṭhu acadavramaïo acatapayosaṇo tatra amudae dhatue ṇivatato yatra imasa aṇavatagrasa sasarasa kṣaye payosaṇe hakṣati yatra imaṇa vedaïdaṇa sarve śidalibhaviśati ye [va]ṇa imo ekaüḍo thuvo ṇiṭhidao viṇiṭhi[13]deve va maṇuśe va yakṣe va ṇage va suvaṇi va gadharve va kuvhaḍe va se aviyamahaṇiraa padeati saśarire ye vaṇa aṇumotiśati teṣu idei puñakriae aṇubhvae sia[t]i likhita ya śarirapraïṭhavaṇia saṃghamitreṇa laliaputreṇa aṇakaeṇa karavita ya ṣaḍi[14]vaṣaye catudaśaye 10 4 iśparasa seṇavarmasa varṣasahasa parayamaṇasa śravaṇata masasa divase aṭhame 4 4 io ca suaṇe solite valieṇa makaḍakaputreṇa ga[ṃ]hapatiṇa