1. arya‐gaṇa‐taṃva‐gaṇa‐bamacarya‐gaṇasa ’ubhayata‐saghasa saṇiva’itasa pri’adarasa ta‐thuva‐valasa śirasa pada vadati – seṇavarma ’iśpara ’oḍi‐raya ṇavhapati viñaveti ’io ’eka‐’uḍe thuve yeṇa rayaṇeṇa pratiṭhavite tasa dayate ṇame kadamasa deya‐same yava mestata varmaseṇasa ṇama ’atikramami yada ’io ’eka‐’uḍe dadhe tatra ’upada’⟨e⟩ 2. mahi’a pidara pidamahaṇa mahaṃte ’aduvegaha thuva dadhate mata seṇavarmeṇa kiḍa hovati ’i’o ca ’eka‐kuḍe mahaṃteṇa ’aroha‐pariṇameṇa ṇiṭhite tasa me ṇiṭhita parakramami ’iśa ’⟨e⟩ka‐kuḍami vijuvapate tatra‐’ahi’asa thu’asa vipariṇame keme‐seme‐sade’u‐paḍa‐vitate mula‐śave ’ukṣivita ’avaśita tatra pratiṭhava‐ 3. ṇi’a lihite ’a ’utaraseṇa‐putre vasuseṇe ’oḍi‐raya ’iṣmaho‐kulade se ’ime ’eka‐’uḍo pratiṭhaveti tadaṇi mula‐śale ra’añade bhagavado śarira ’aho seṇavarme ’ayida‐seṇaputre ’ate ceva ’iṣmaho‐raja‐kula‐sabhavade ’oḍi‐raja sarvabhareṇa sarva‐cedyasa samuṇaharita ’aña‐vivalaṇa ’aṃñe‐’abhi‐ 4. pra’aṇa vivula vestari’o mula‐vato karita te tasa bhagavato ’abhuta‐puruṣa‐ṇara‐vara‐kujarasa mahasarthavahasa savatra dhamehi parama‐vaśi‐pratiprata‐ṇirdhada‐malaka sadata‐’aṇega‐kapa‐śata‐sahasa‐kuśala‐mula‐samudaṇida savatha tava‐ṇidasa hada‐raga‐doṣa‐mohasa 5. sarva‐sajhaṇa‐’aṇuśaśa‐mala‐khila‐’aṃgaṇa grathavri‐prahiṇasa sarvehi kuśalehi dhamehi ’abhiñehi j̄aṇa‐vala‐vimoha‐samase‐samavati‐sapratipurasa dhatu praṭhavemi ye tada tadiśate ’atmabhavate vayira‐saghaṇada ’aṃdima‐śarirate visayuyeṇa pacima’eṇa śarireṇa ṇiṣaye‐ 6. ta ’aṇutara‐vose ’api savudha ’api savuṭhita te dhama tatha driṭhayasake ’añe‐paśe ’ati‐’aṇoma ’aṇase’a te dhama ’api savuj̄hata sava‐saṃghara‐ṇamiye sarva‐jati‐jara‐maraṇa‐bhaya viṇavatasa ’avayido gati‐kṣaye‐payosaṇe‐kiḍe ṇiṣaṇe‐sarva‐jadi‐jara‐maraṇasa tasa daṇi ’aṇuvata’e 7. pariṇivudasa ’ima dhadu śila‐paribhavita samase‐praña‐vimuti‐ñaśa‐deva‐paribhavita ’ime śarireṇa tadagada‐pravadiśa‐ṇivaṇa‐dhatu‐gade ta pratiṭhavemi prasamucevata‐bhagavataraha‐sama‐savudha‐dhatu raga‐doṣa‐mokha‐daśa‐vala‐vala‐samuṇagata catvari‐veśaraya‐prata 8. agro‐dakṣiṇe’a puyita prace’a‐savudharahaṃta‐ṣavaka‐aṇagami‐sadagagami‐davaṇi sarva ’arya‐pugala puyita mata‐pita dukara‐cara ’athe ’ujhaṃda jiva‐putra tiṭhate pida ca ’adhvati ’ayidaseṇo ’oḍi‐raya puyita maharaja rayatiraya kuyula kataphśa‐putra sadaṣkaṇo devaputro 9. sadha ’aṇaka’eṇa suhasomeṇa ’aṣmaṇa‐kareṇa sa‐yuga‐sa‐vala‐vahaṇata guśurakehi sturakehi ca puyita bhrada ’adhvatido varmaseṇo ’oḍi‐raya tiṭhate ca ’ajidavarma ’ayaseṇo ca kumara puyita bhadaseṇa‐raya ’upada’e yava pravidamaha mediśaseṇo ’oḍi‐raya sarva‐’i(ṣma)ho‐raya‐kula‐sabhavo 10. puyita sarva‐pari(va)ro puyita bramo‐sahaṃpati śakro devaṇidro catvari maharaya ’aṭha‐viśati‐yakṣa‐seṇapati hariti sa‐parivara puyita sakṣiteṇa ’ovi ya maha‐ṇire ’apayate karita ’utvareṇa ’a bhavagro ’atraturo yavada satva ’uvavaṇa ’apada va dupada va catupada va vahu‐pada va 11. ruvi ’aruvi saṃñe ’asaṃñe sarva‐satvaṇa hida‐suhada’e hote ’ayame daṇe deva‐same ’ayaca ṣadha ye ca prasade se ke matraye hote ye teṇa śakamuṇiṇa rahato‐sama‐savudheṇa yado ’abhisavudho mada‐ṇimadaṇo pivasa‐vijayo ’alaya‐samuga sovati vastate‐taṣ̄o‐kṣayo ’aśeṣo‐ 12. virago‐ṇiraso śate praṇite ’adya‐rasa ’aṇijo ’aroga ’acata‐’iṭhu ’acada‐vrama ’i’o ’acata‐payosaṇo tatra ’amuda’e dhatu’e ṇivatate yatra ’imasa ’aṇavatagrasa sasarasa kṣaye payosaṇaha kṣate yatra ’imaṇa veda ’udaṇa sarva śidali‐bhaviśati yeṇa ’imo ’eka‐’uḍo thuvo ṇiṭhida ’ovi ṇiṭhi‐ 13. ta ’odahe ’ate ’ite ’udhu deve va maṇuśe va yakṣe va ṇage va suvaṇi va gadharve va kuvhaḍe va se ’avi ya maha‐ṇira ’apade ’ati sa‐śarira ye vaṇa‐’aṇumati ’atiteṣu ’ide ’i‐puña‐kri’aha ’aṇubhva’e ji’ase likhita ya śarira pra’iṭhavaṇi’a saṃgha‐mitreṇa ’ali’a‐putreṇa ’aṇaka’eṇa karavita ya ṣaḍi‐ 14. eṇa sacaka‐putreṇa meri’akheṇa ’ukede ya bavesareṇa pre’a‐putreṇa – tiratana vaṣaye catudaśaye 10 4 – ’iśparasa seṇavarmasa varṣa saha saparaya‐maṇasa śravaṇata masasa divase ’aṭhame 4 4 ’i’o ca su’aṇe selite vali’eṇa makaḍaka‐putreṇa gahapatiṇa