3) saṁvatsarae treṣaṭhimae 20 20 20 1 1 1 maharayasa ayasa atidasa kartiasa masasa divasae ṣoḍaśae imeṇa cetrike kṣeṇe idravarme kumare apracarajaputre 4) ime bhagavato śakyamuṇisa śarira pradiṭhaveti ṭhiae gabhirae apradiṭhavitaprave pateśe brammapuñ[o] prasavati sadha maduṇa rukhuṇaka ajiputrae apracarajabharyae 5) sadha maüleṇa ramakeṇa sadha maülaṇie daṣakae sadha śpasadarehi vasavadatae mahave(?)dae ṇikae ca gahiṇie ya utarae 6) pidu a puyae viṣ(ṇ)uvarmasa avacarayasa 7) bhrada vaga stratego puyaïte viyayamitro ya avacaraya maduśpasa bhaïdata puyita 1) ime ca śarire muryakaliṇate thubute kiḍapaḍiharia avhiye aheṭhi majimami pratiṭhavaṇami pratiṭha(vi)(sa) [read ta] 2) vasia paṁcaïśo