1 Ime cha śarira Muryaka‐liṇate thubute kiḍa‐paḍibari’a avi yie aheṭhi‐majimami pratiṭhavaṇami pratiṭhavisa (should be‐ta) 2 vasi’a paṁchaviśo 3 saṁvatsara’e treṣaṭhima’e 20 20 20 1 1 1 maharayasa Ayasa atidasa Karti’asa masasa divasa’e shoḍasha’e imeṇa chethrike kshaṇ(e) Itra(or‐dra)varme kumar(e ?) apracha‐raja‐putre L4 Ime bhagavato Śakamuṇisa śarira pratiṭhaveti ṭhi’ae gabhira’e apratiṭhavita‐prave pate(or‐de)śe bramu‐puña prasavati sadha maduṇa Rukhaṇaka aji‐putra’e apacha‐raja‐bharya’e L5 sadha ma’uleṇa Ramakeṇa sadha ma’ulaṇi Edashaka’e sadha śpasa‐darehi Vasavadata’e mahapida eṇika’e Chaghini (should be‐ne) eya (should be aya)‐utara’e L6 pidu a puya’e Vishṇuvarmasa avacha‐rayasa L7 bhrada Vaga stratega puya’ite Vijayami[r]o (or‐to‐or‐tro)ya avacha‐raya‐maduka sabha’edata puyi(ta)