Inscription I: On the bottom of the foot of the base of the reliquary naṃ Inscription II: On the lip of the cover of the reliquary mahakṣatrapa‐putrasa (ya)gu‐raṃña khara(yo)(sta)sa (śa) 20 4 4 ana 4 ma 2. Inscription III: On the lip of the cover of the reliquary idravarmasa kumarasa sa 20 4 4 dra 1. Inscription IV: On the lip of the base of the reliquary iṃdravarmasa kumarasa sa 20 20 1 1 1. Inscription V: Around the lower section of the cover of the reliquary 1) viśpavarma‐stratega‐putre iṃdravarma kumare sabharyae ime śarira pariṭhaveti taṇukaami thubami. viśpavarmo stratego (śi)śireṇa ya stratega‐ 2) bharya puyaïta. iṃdra(vasu) apacaraja vasumi(dra) ca jiaputra puyaïta. iṃdravarmo stratego utara ya stratega‐bharya puyaïta. viye‐ 3) mitro avacarayo sabharyao puyaïto. sarva‐ñadi‐sagho puyaïta. sarva‐satva puyaïta. sava‐satva patiṇivaïto. Inscription VI: Around the upper section of the base of the reliquary 1) viśpavarmasa strategasa putre iṃdravarma kumare sabharyae ime śarira pratiṭhaveti taṇuakami thubami. viśpava[r*]mo stratego śiśireṇa ya 2) stratega‐bharya puyaïta. iṃdravasu apacaraja vasumitra ya jivaputra puyaïta(ṃ). iṃdravarmo stratego puyaïta. utara 3) stratega‐bharya puyaïta. viyemitro avacarayo (a) sabharyao puyaïta. sarva‐ñadi‐sagho. puyaïta sarvasatva ya. 4) puyaïta. sarva‐satva pariṇivaïto.